@019 ||वज्रच्छेदिका॥ ॥ नमो भगवत्या आर्यप्रज्ञापारमितायै ॥{1॥ नम: सर्वज्ञाय ॥ ##J.##} एवं मया श्रुतं । एकस्मिन्समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिंडदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्र- योदशभिर्भिक्षुशतै: संबहुलैश्च बोधिसत्त्वैर्महासत्त्वै: | अथ खलु भगवान्पूर्वाह्नकालसमये निवास्य पात्रचीवरमादाय श्रावस्तीं महानगरीं पिंडाय प्राविक्षत् । अथ खलु भगवाञ्श्रावस्तीं महा- नगरीं पिंडाय चरित्वा कृतभक्तकृत्य: पश्चाङ्गक्तपिंडपातप्रतिक्रांत: पात्रचीवरं प्रतिशाम्य {2 शाप्य ##Ch. T.## शाम्य ##J.##} पादौ प्रक्षल्य न्यषी {3 दद्भगवान् ##Ch. T.##} दत्प्रज्ञप्त एवासने पर्येक- माभुज्य {4 ज्या ऋ ##J. Ch.## ज्या रि ##T.##} ऋजुं कायं प्रणिधाय प्रतिमुखीं {5 त्रभुमुखां ##J.##} स्मृतिमुपस्थाप्य । अथ खलु संबहुला भिक्षवो येन भगवांस्तेनोपसंक्रमन् उपसंक्रम्य {6 संक्रमनुपसंक्रम्य ##Ch.## संक्रम्य ##T.## संक्रांता उपसंक्रम्य ##J. The augment is frequently omitted.##} bhagavata: पादौ शिरोभिरभिवंद्य भगवंतं त्रिष्प्रदक्षिणीकृत्यैकांते न्यषीदन् ॥1॥ तेन खलु पुन: समयेनायुष्मान्सुभूतिस्तस्यामेव पर्षदि संनि- पतितोऽभूत्संनिषण: | अथ खल्वायुष्मान्सुभूतिरुत्थायासनादे- कांसमुत्तरासंगं कृत्वा दक्षिणं जानुमंडलं पृथिव्यां प्रतिष्ठाप्य येन @020 भगवांस्तेनांजलिं {1 अंजलिं ##J.## अंजलि ##Ch.## अंजालि ##T.##} प्रणम्य भगवंतमेतदवोचत् । आश्चर्यं भगवन्य- रमाश्चर्यं सुगत यावदेव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वा महासत्त्वा अनुपरिगृहीता: {2 अनुगृहीता: ##J.##} परमेणानुग्रहेण । आश्चर्यं भगवन्या- वदेव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वा महासत्त्वा: परीं- दिता: परमया परींदनया । तत्कथं भगवन्बोधिसत्त्वयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहिता वा स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यं {3 ##Cf. 17.##} || एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् साधु साधु सुभूते एवमेतत्सुभूते एवमेतद्यथा वदसि । अनुपरिगृहीतास्तथागतेन बोधिसत्त्वा महासत्त्वा: परमेणानुग्रहेण परींदितास्तथागतेन बो- धिसत्त्वा महासत्त्वा: परमया परींदनया । तेन हि सुभूते सृणु साधु च सुष्ठु च मनसिकुरु । भाषिष्येऽहं ते यथा बोधिसत्त्वयानसंप्र- स्थितेन स्थातव्यं यथा प्रतिपत्तव्यं यथा चित्तं प्रग्रहीतव्यं । एवं भगवन्नित्यायुष्मान्सुभूतिर्भगवत: प्रत्यश्रौषीत् {4 प्रतिश्रौषीत् ##T.##} ॥2॥ भगवानस्यैत{5 भगवानेतदवोचत् ##J. ; नो MS. हस्## अस्मै तद^.}दवोचत् । इह सुभूते बोधिसत्त्वयानसंप्रस्थितेनैवं चित्तमुत्पादयितव्यं यावंत: सुभूते सत्त्वा: सत्त्वधातौ सत्त्वसंग्रहेण संगृहीता अंडजा वा जरायुजा वा संस्वेदजा वौपपादुका वा रूपिणो वारूपिणो वा संज्ञिनो वासंज्ञिनो वा नैव संज्ञिनो नासंज्ञिनो {6 नैव संज्ञिनो वोऽसंज्ञिन ##J.## नैव संज्ञिनो वासंज्ञिनो वा संज्ञिनो ##Ch.## नैवासंज्ञिनो वा संज्ञिनो वासंज्ञिनो ##T.##} वा यावान्कश्चित्सत्त्वधातुर्प्रज्ञप्यमान: प्रज्ञप्यते ते च @021 मया सर्वेऽनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्या: | एव- मपरिमाणानपि सत्त्वान्परिनिर्वाप्य न कश्चित्सत्त्व: परिनिर्वा- पितो भवति । तत्कस्य हेतो: | सचेत्सुभूते बोधिसत्त्वस्य सत्त्वसंज्ञा प्रवर्तेत न स बोधिसत्त्व इति वक्तव्य: | तत्कस्य हेतो: | न स सुभूते बोधिसत्त्वो वक्तव्यो यस्य {1 यस्यात्मसंज्ञा सत्वसंज्ञा ##Ch. T.##} सत्त्वसंज्ञा प्रवर्तेत जीवसंज्ञा वा पुद्गलसंज्ञा वा प्रवर्तेत {2 ##Ch. 17.##} ||3|| अपि तु खलु पुन: सुभूते न बोधिसत्त्वेन वस्तुप्रतिष्ठितेन दानं दातव्यं न क्वचित्प्रतिष्ठितेन दानं दातव्यं न रूपप्रतिष्ठितेन दानं दातव्यं न शब्दगंधरसस्प्रष्टव्यधर्मेषु प्रतिष्ठितेन दानं दातव्यं {3 ##Ch.14.##} | एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानं दातव्यं यथा न निमित्त- संज्ञायामपि प्रतितिष्ठेत् । तत्कस्य हेतो: | य: सुभूते बोधिसत्त्वो ‘प्रतिष्ठितो दानं ददाति तस्य सुभूते पुण्यस्कंधस्य न सुकरं प्रमा- णमुद्गृहीतुं {4 ##The texts always vary between## udgRhItuM ##and## udgRhItuM, ##between## grahIdgavyaM ##and## गृहीतव्यं.} | तत्किं मन्यसे सुभूते सुकरं पूर्वस्यां दिश्याकाशस्य प्रमाणमुद्गृहीतुं । सुभूतिराह । नो हीदं भगवन् । भगवानाह । एवं दक्षिणपश्चिमोत्तरास्वध ऊर्ध्वं दिग्विदिक्षु समंताद्दशसु दिक्षु सुक- रमाकाशस्य प्रमाणमुद्गृहीतुं । सुभूतिराह । नो हीदं भगवन् । भगवानाह । एवमेव सुभूते यो बोधिसत्त्वोऽप्रतिष्ठितो दानं ददाति तस्य सुभूते पुण्यस्कंधस्य न सुकरं प्रमाणमुद्गृहीतुं । एवं हि सुभूते बोधिसत्त्वयानसंप्रस्थितेन दानं दातव्यं यथा न निमित्तसंज्ञाया- मपि प्रतितिष्ठेत् ॥4॥ @022 तत्किं मन्यसे सुभूते लक्षणसंपदा तथागता द्रष्टव्य: | सुभूति- राह । नो हीदं भगवन् न लक्षणसंपदा तथागतो द्रष्टव्य: | तत्कस्य हेतो: | या सा भगवन् लक्षणसंपत्तथागतेन भाषिता सैवालक्ष- णसंपत् । एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् । यावत्सुभूते लक्षणसंपत्तावन्मृषा यावदलक्षणसंपत्तावन्न मृषेति हि लक्षणा- लक्षणतस्तथागतो द्रष्टव्य: {1 ##Cf. 13; 20; 25.##} ||4|| एवमुक्त आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । अस्ति भगवन्के- चित्सत्त्वा भविष्यंत्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां {2 पंचाशत्वां ##Ch. J. T.##} सद्धर्मविप्रलोपकाले वर्तमाने य इमेष्वे{3 इमेष्वे^ ##Ch. J. T.##}- वंरूपेषु सूत्रांतपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यंति । भग- वानाह । मा सुभूते त्वमेवं वोच: {4 वोचत् ##Ch. वोच: ##J.## वोचह ##T.##} | अस्ति केचित्सत्त्वा भवि- व्यंत्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पंच- शत्यां सद्धर्मविप्रलोपे वर्तमाने य इमेष्वेवंरूपेषु सूत्रांतपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यंति । अपि तु खलु पुन: सुभूते भविष्यंत्यनागतेऽध्वनि बोधिसत्त्वा महासत्त्वा: पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां सद्धर्मविप्रलोपे वर्तमाने गुणवंत: शीलवंत: प्रज्ञावंतश्च भविष्यंति य इमेष्वेवंरूपेषु सूत्रां- तपदेषु भाष्यमाणेषु भूतसंज्ञा{5 संज्ञा ##Ch. J. T.##}मुत्पादयिष्यंति । न खलु पुनस्ते सुभूते बोधिसत्त्वा महासत्त्वा एकबुद्धपर्युपासिता भविष्यंति नैक- बुद्धावरोपितकुशलमूला भविष्यंति अपि तु खलु पुन: सुभूते @023 अनेकबुद्धशतसहस्र{1 साहस्र ##T.##}पर्युपासिता अनेकबुद्धशतसहस्रावरोपितकु- शलमूलास्ते बोधिसत्त्वा महासत्त्वा भविष्यंति य इमेष्वेवंरूपेषु सूत्रांतपदेषु भाष्यमाणेष्वेकचित्तप्रसादमपि प्रतिलप्स्यंते । ज्ञातास्ते सुभूते तथागतेन बुद्धज्ञानेन दृष्टास्ते सुभूते तथागतेन बुद्धचक्षुषा बुद्धास्ते सुभूते तथागतेन । सर्वे ते सुभूतेऽप्रमेयमसंख्येयं पुण्य- स्कंधं प्रस{2.प्रभ ##T.##}विष्यंति प्रतिग्रहीष्यंति । तत्कस्य हेतो: | न हि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानामात्मसंज्ञा प्रवर्तते न सत्त्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा प्रवर्तते । नापि {3 अपि ##Ch. T.##} तेषां सुभूते बोधि- सत्त्वानां महासत्त्वानां धर्मसंज्ञा प्रवर्तते । एवं नाधर्मसंज्ञा । नापि तेषां सुभूते संज्ञा नासंज्ञा प्रवर्तते । तत्कस्य हेतो: | सचेत्सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां धर्मसंज्ञा प्रवर्तेत स एव तेषामा- त्मग्राहो भवेत्सत्त्वग्राहो जीवग्राह: पुद्गलग्राहो भवेत् । सचेदध{4 चेद्धर्म ##Ch. T.##}र्म- संज्ञा प्रवर्तेत स एव तेषामात्मग्राहो भवेत्सत्त्वग्राहो जीवग्राह: पुद्गलग्राह इति । तत्कस्य हेतो: | न खलु पुन: सुभूते बोधिसत्त्वेन महासत्त्वेन धर्म उद्गृहीतष्यो नाधर्म: | तस्मादियं तथागतेन संधाय वाग्भाषिता {5 दिर्द तथागतेन अन्याय भाषितं ##J.## दिसंसन्वय तथागतेन वग्भषिता: ##T.## दियं सत्वाय तथागतेन वाग्भाषिता । ##Ch. Hiouen-thsang, as Mr. Kasawara informs me, translates this passage by: `Therefore it is spoken by the## tathAgata ##in a hidden sense. On the strength of this and a note of Burnouf’s {Lotus, P. 343} I have tried to restore the original text.##} | कोलोपमं धर्मपर्यायमाजा{6 कोलो^ यमाणा^ ##J.## अकोलो^ यमना^ ##Ch. T.##}नङ्गिर्धर्मा एव प्रहा- तष्या: प्रागेवाधर्मा इति{7 ##ठे अभिधर्म-kosha-## व्याख्या ##{fol. 18 a} reads## धर्मा अपि.}॥6॥ @024 पुनरपरं भगवानायुष्मंतं सुभूतिमेतदवोचत् । तत्किं मन्यसे सुभूते अस्ति स कश्चिद्धर्मो यस्तथागतेनानुत्तरा सम्यक्संबोधि- रि{1 बोधिरभि ##Ch. J. T.##}त्यभिसंबुद्ध: {2 संबुद्ध # ##J.##} कश्चिद्वा धर्मस्तथागतेन देशित: | एवमुक्त आयु- ष्मान्सुभूतिर्भगवंतमेतदवोचत् । यथाहं भगवन्भगवतो भाषित- स्यार्थमाजानामि नास्ति स कश्चिद्धर्मो यस्त{3 धर्मस्त ##Ch. T.##}थागतेनानुत्तरा सम्यक्संबोधिरि{4 धिरभि ##J.##}त्यभिसंबुद्ध: {5 ##Cf. $$17; 22.##} नास्ति धर्मो यस्तथागतेन देशित: {6 भाषित: ##Ch.## भाषित: ##T.##} | तत्कस्य हेतो: | योऽसौ तथागतेन धर्मोऽभिसंबुद्धो देशितो वा अग्राह्य: सोऽनभिलप्य: | न स धर्मो नाधर्म: | तत्कस्य हेतो: | असंस्कृतप्रभाविता ह्यार्यपुद्गला: ॥7॥ भगवानाह । तत्किं मन्यसे सुभूते य: कश्चित्कुलपुत्रो वा कुल- दुहिता वेमं {7 ##J. हस्## इमां, ##but otherwise## lokadhAtu: ##is used throughout as a masculine.##} चिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्म: सम्यक्संबुद्धेभ्यो दानं दद्यात् अपि नु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहु {8 बहुतर ##Ch. T.##} पुण्यस्कंधं प्रसुनुयात् । सुभूतिराह । बहु भगवन् बहु सुगत स कुलपुत्रो वा कुलदुहिता वा ततो निदानं पुण्यस्कंधं प्रसुनुयात् । तत्कस्य हेतो: | योऽसौ भगवन्पुण्यस्कंधस्तथागतेन भाषित: अस्कंध: स तथागतेन भाषित: | तस्मात्तथागतो भाषते पुण्यस्कंध: पुण्यस्कंध इति । भगवानाह । यश्च खलु पुन: सुभूते कुलपुत्रो वा कुलदुहिता वेमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं @025 कृत्वा तथागतेभ्योऽर्हद्य: सम्यक्संबुद्धेभ्यो दानं दद्यात् यश्चेतो धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो विस्तरेण देशयेत्संप्रकाशयेदयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनु- यादप्रमेयमसंख्येयं । तत्कस्य हेतो: | अतो निर्जाता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानामनुत्तरा सम्यक्संबोधिरतो निर्जाताश्च बुद्धा भगवंत: | तत्कस्य हेतो: | बुद्धधर्मा बुद्धधर्मा इति सुभूतेऽबुद्धधर्माश्चैव ते तथागतेन भाषिता: | तेनोच्यंते बुद्धधर्मा इति ॥8॥ तत्किं मन्यसे सुभूते अपि नु स्रोतआपन्नस्यैवं भवति मया स्रोतआपत्तिफलं प्राप्तमिति । सुभूतिराह । नो हीदं भगवन् । न स्रोतआपन्नस्यैवं भवति मया स्रोतआपत्तिफलं प्राप्तमिति । तत्कस्य हेतो: | न हि स भगवन्कंचिद्धर्ममापन्न: | तेनोच्यते स्रोतआपन्न इति । न रूपमापन्नो न शब्दान्न गन्धान्न रसान्न स्प्रष्टव्यान्धर्मानापन्न: | तेनोच्यते स्रोत आपन्न इति । सचेद्भगवन् स्रोतआपन्नस्यैवं भवेन्मया स्रोतआपत्तिफलं प्राप्तमिति स एव तस्यात्मग्राहो भवेत् सत्त्वग्राहो जीवग्राह: पुद्गलग्राहो भवेदिति ॥ भगवानाह । ततिं मन्यसे सुभूते अपि नु सकृदागामिन एवं भवति मया सकृदागामिफलं प्राप्तमिति । सुभूतिराह । नो हीदं भगवन् न सकृदागामिन एवं भवति मया सकृदागामिफलं प्राप्तमिति । तत्कस्य हेतो: | न हि स कश्चिद्धर्मो य: सकृदागामि- त्वमापन्न: | तेनोच्यते सकृदागामीति ॥ भगवानाह । तत्किं मन्यसे सुभूते अपि न्वनागामिन एवं @026 भवति मयानागामिफलं प्राप्तमिति । सुभूतिराह । नो हीदं भगवन् नानागामिन एवं भवति मयानागामिफलं प्राप्तमिति । तत्कस्य हेतो: | न हि स भगवन्कश्चिद्धर्मो योऽनागामित्वमापन्न: | तेनोच्यतेऽनागामीति ॥ भगवानाह । तत्किं मन्यसे सुभूते अपि न्वर्हत एवं भवति मयार्हत्त्वं प्राप्तमिति । सुभूतिराह । नो हीदं भगवन् नार्हत एवं भवति मयार्हत्त्वं प्राप्तमिति । तत्कस्य हेतो: | न हि स भगवन्क- श्चिद्धर्मो योऽर्हन्नाम । तेनोच्यतेऽर्हन्निति । सचेद्भगवन्नर्हत एवं भवेन्मयार्हत्त्वं प्राप्तमिति स एव तस्यात्मग्राहो भवेत् सत्त्वग्राहो जीवग्राह: पुद्गलग्राहो भवेत् ॥ तत्कस्य हेतो: | अहमस्मि भगवंस्तथागतेनार्हता सम्यक्सं- बुद्धेनारणाविहारिणामग्र्यो निर्दिष्ट: | अहमस्मि भगवन्नर्हन्वी- तराग: | न च मे भगवन्नेवं भवति अर्हन्नस्म्यहं वीतराग इति । सचेन्मम भगवन्नेवं भवेन्मयार्हत्त्वं प्राप्तमिति न मां तथागतो व्याकरिष्यदरणाविहारिणमग्र्य: सुभूति: कुलपुत्रो न क्वचिद्विह- रति तेनोच्यतेऽरणाविहार्यरणाविहारीति ॥9॥ भगवानाह । तत्किं मन्यसे सुभूते अस्ति स कश्चिद्धर्मो यस्त- थागतेन दीपंकरस्य तथागतस्यार्हत: सम्यक्संबुद्धस्यांतिकादुद्गृ- हीत: | सुभूतिराह । नो हीदं भगवन् नास्ति स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हत: सम्यक्संबुद्धस्यांति- कादुद्गृहीत:{1##Cf.$ 17.##} @027 भगवानाह । य: कश्चित्सुभूते बोधिसत्त्व एवं वदेदहं क्षेत्रव्यू- हान्निष्पादयिष्यामीति{1 व्यामि ##J.## व्यमति ##Ch.## व्यमिति ##T.##} स वितथं वदेत् । तत्कस्य हेतो: क्षेत्रव्यूहा: क्षेत्रव्यूहा इति सुभूतेऽव्यूहास्ते तथागतेन भाषिता: | तेनोच्यंते क्षेत्रव्यूहा इति ॥ तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनैवमप्रतिष्ठितं चित्त- मुत्पादयितव्यं यन्न क्वचित्प्रतिष्ठितं चित्तमुत्पादयितव्यं न रूप- प्रतिष्ठितं चित्तमुत्पादयितव्यं न शब्दगंधरस्प्रष्टव्यधर्मप्रतिष्ठितं चित्तमुत्पादयितष्यं । तद्यथापि नाम सुभूते पुरुषो भवेदुपेतकायो महाकायो यत्तस्यैवंरूप आत्मभाव: स्यात् {2 ##Cf. 17.##} तद्यथापि नाम सुमेरु: पर्वतराज: तत्किं मन्यसे सुभूते अपि नु महान्स आत्मभावो भवेत् । सुभूतिराह । महान्स भगवन्महान्सुगत स आत्मभावो भवेत् । तत्कस्य हेतो: | आत्मभाव आत्मभाव इति भगवन्न भाव: स तथागतेन भाषित: | तेनोच्यत आत्मभाव इति । न हि भगवन्स भावो नाभाव: | तेनोच्यत आत्मभाव इति ॥10॥ भगवानाह । तत्किं मन्यसे सुभूते यावत्यो गंगायां महानद्यां वालुकास्तावत्य एव गंगानद्यो भवेयु: तासु या वालुका अपि नु ता बह्यो भवेयु: | सुभूतिराह । ता एव तावद्गगवन्बह्व्यो गंगानद्यो भवेयु: प्रागेव यास्तासु गंगानदीषु वालुका: | भग- वानाह । आरोचयामि ते सुभूते प्रतिवेदयामि ते यावत्यस्तासु गंगानदीषु वालुका भवेयुस्तावतो लोकधातून्कश्चिदेव स्त्री वा पुरुषो वा सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्य: सम्यक्सं- @028 बुद्धेभ्यो दानं दद्यात् तत्किं मन्यसे सुभूते अपि नु सा स्त्री वा पुरुषो वा ततो निदानं बहु पुण्यस्कंधं प्रसुनुयात् । सुभूतिराह । बहु भगवन्बहु सुगत स्त्री वा पुरुषो वा ततो निदानं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं । भगवानाह । यश्च खलु पुन: सुभूते स्त्री वा पुरुषो वा तावतो लोकधातून्सप्तरानपरिपूर्णं कृत्वा तथाग- तेभ्योऽर्हद्म: सम्यक्संबुद्धेभ्यो दानं दद्यात् यश्च कुलपुत्रो वा कुलदुहिता वेतो धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेत्संप्रकाशयेदयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं ॥11॥ अपि तु खलु पुन: सुभूते यस्मिन्पृथिवीप्रदेश इतो धर्मपर्या- यादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य भाष्येत वा संप्रकाश्येत वा स पृथिवीप्रदेशश्चैत्यभूतो भवेत्सदेवमानुषासुरस्य लोकस्य क: पुनर्वादो य इमं धर्मपर्यायं सकलसमाप्तं धारयिष्यंति वाच- यिष्यंति पर्यवाप्स्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति । पर- मेण ते सुभूत आश्चर्येण समन्वागता भविष्यंति । तस्मिंश्च सुभूते पृथिवीप्रदेशे शास्ता विहरत्यन्यतरान्यतरो वा विज्ञगुरुस्था- नीय: {1 ##Cf. 15.##} ||12|| एवमुक्त आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । को नामायं भगवन्धर्मपर्याय: कथं चैनं धारयामि । एवमुक्ते भगवाना- युष्मंतं सुभूतिमेतदवोचत् । प्रज्ञापारमिता नामायं सुभूते धर्म- पर्याय: | एवं चैनं धारय । तत्कस्य हेतो: | यैव सुभूते प्रज्ञापा- @029 रमिता तथागतेन भाषिता सैवापारमिता तथागतेन भाषिता । तेनोच्यते प्रज्ञापारमितेति ॥ तत्किं मन्यसे सुभूते अपि न्वस्ति स कश्चिद्धर्मो यस्तथागतेन भाषित: | सुभूतिराह । नो हीदं भगवन् नास्ति स कश्चिद्धर्मो यस्तथागतेन भाषित: ॥ भगवानाह । तत्किं मन्यसे सुभूते यावत् त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरज: कच्चित्तद्वहु भवेत् । सुभूतिराह । बहु भगवन्बहु सुगत पृथिवीरजो भवेत् । तत्कस्य हेतो: | यत्तङ्ग- गवन्पृथिवीरजस्तथागतेन भाषितमरजस्तङ्गगवंस्तथागतेन भा- षितं । तेनोच्यते पृथिवीरज इति ॥ योऽप्यसौ लोकधातुस्तथा- गतेन भाषितोऽधातु: स तथागतेन भाषित: | तेनोच्यते लोक- धातुरिति ॥ भगवानाह । तत्किं मन्यसे सुभूते द्वात्रिंशन्महापुरुषलक्षणैस्त- यागतोऽर्हन्सम्यक्संबुद्धो द्रष्टव्य: | सुभूतिराह । नो हीदं भगवन् द्वात्रिंशन्महापुरुषलक्षणैस्तथागतोऽर्हन्सम्यक्संबुद्धो द्रष्टव्य: | तत्कस्य हेतो: | यानि हि तानि भगवन् द्वात्रिंशन्महापुरुषलक्ष- णानि तथागतेन भाषितान्यलक्षणानि तानि भगवंस्तथागतेन भाषितानि । तेनोच्यंते द्वात्रिंशन्महापुरुषलक्षणानीति {1 ##Cf. 5; 20; 25.##} || भगवानाह । यश्च खलु पुन: सुभूते स्त्री वा पुरुषो वा दिने दिने गंगानदीवालुकासमानात्मभावान्परित्यजेत् । एवं परित्य- जन्गंगानदीवालुकासमान्कल्पांस्तानात्मभावान्परित्यजेत् यश्चेतो @030 धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेत्संप्र- काशयेदयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयादप्रमेय- मसंख्येयं ॥13॥ अथ खल्वायुष्मान्सुभूतिर्धर्मवेगेनाश्रूणि प्रामुंचत् सोऽश्रूणि प्रमृज्य भगवंतमेतदवोचत् । आश्चर्यं भगवन्परमाश्चर्यं सुगत यावदयं धर्मपर्यायस्तथागतेन भाषितोऽग्रयानसंप्रस्थितानां सत्त्वानामर्थाय श्रेष्ठयानसंप्रस्थितानामर्थाय {1 ##Cf. 15.##} यतो मे भग- वञ्ज्ञानमुत्पन्नं । न मया भगवञ्जात्वेवंरूपो धर्मपर्याय: श्रुतपूर्व: | परमेण ते भगवन्नाश्चर्येण समन्वागता बोधिसत्त्वा भविष्यंति य इह सूत्रे भाष्यमाणे श्रुत्वा भूतसंज्ञामुत्पादयिष्यंति । तत्कस्य हेतो: | या चैषा भगवन्भूतसंज्ञा सैवाभूतसंज्ञा । तस्मात्तथागतो भाषते भूतसंज्ञा भूतसंज्ञेति ॥ न मम भगवन्नाश्चर्यं {2 ##After## आश्चर्यं ##J. हस्## भवेत्.} यदाहमिमं धर्मपर्यायं भाष्यमाणमव- कल्पयाम्यधिमुच्ये । येऽपि ते भगवन्सत्त्वा भविष्यंत्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां सद्धर्मविप्र- लोपे वर्तमाने य इमं भगवन्धर्मपर्यायमुद्गृहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति ते परमाश्चर्येण समन्वागता भविष्यंति ॥ अपि तु खलु पुनर्भगवन्न तेषामात्मसंज्ञा प्रवर्तिष्यते{3 प्रवर्तते ##Ch. T.##} न सत्त्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा प्रवर्तिष्यते नापि तेषां काचित्संज्ञा नासंज्ञा प्रवर्तते । तत्कस्य हेतो: | या सा भगवन्नात्म- @031 संज्ञा सैवासंज्ञा । या सत्त्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञा सैवासंज्ञा । तत्कस्य हेतो: | सर्वसंज्ञापगता हि बुद्धा भगवंत: ॥ एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् । एवमेतत् सुभूते एवमेतत् । परमाश्चर्यसमन्वागतास्ते सत्त्वा भविष्यंति य इह सुभूते सूत्रे भाष्यमाणे नोत्त्रसिष्यंति न संत्रसिष्यंति न संत्रासमापत्स्यंते । तत्कस्य हेतो: | परमपारमितेयं सुभूते तथागतेन भाषिता यदुतापा- रमिता । यां च सुभूते तथागत: परमपारमितां भाषते {1 भावित: यां च तथागत: परमपारमितन भाषिते ##J.##} तामपरि- माणा अपि बुद्धा भगवंतो भाषंते । तेनोच्यते परमपारमितेति ॥ अपि तु खलु पुन: सुभूते या तथागतस्य क्षांतिपारमिता सैवापारमिता । तत्कस्य हेतो: | यदा मे सुभूते कलिंगराजांगं{2 ##Eitel, Handbook of Chinese Buddhism, pp. 49 and 55, gives## kAlirAja, ##and this, as Mr. Nanjio informs me, is the reading presupposed by the Chinese translations. One Chinese transliteration, how- ever, points to## कलिङ्ग-रागा कलिंग ##Ch. J. T.##}- प्रत्यंगमांसान्यच्छइत्सीत्तस्मिन्समय आत्मसंज्ञा वा सत्त्वसंज्ञा वा जीवसंज्ञा वा पुद्गलसंज्ञा वा नापि मे काच्चित्संज्ञा वा- संज्ञा वा बभूव । तत्कस्य हेतो: | सचेन्मे सुभूते तस्मिन्समय आत्मसंज्ञाभविष्यद्व्यापादसंज्ञापि मे तस्मिन्समयेऽभविष्यत् । सचेत्सत्त्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञाभविष्यद्व्यापादसंज्ञापि मे तस्मिन्समयेऽभविष्यत् । तत्कस्य हेतो: | अभिजानाम्यहं सुभूते ऽतीतेऽध्वनि पंच जातिशतानि यदहं क्षांतिवादी ऋषिरभूवं । तथापि मे नात्मसंज्ञा बभूव न सत्त्वसंज्ञा न जीवसंज्ञा न पुद्गल- संज्ञा बभूव । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसंज्ञा @032 विवर्जयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितव्यं । न रूप- प्रतिष्ठितं चित्तमुत्पादयितव्यं न शब्दगंधरसस्प्रष्टव्यधर्मप्रतिष्ठितं चित्तमुत्पादयितव्यं न धर्मप्रतिष्ठितं चित्तमुत्पादयितव्यं नाधर्म- प्रतिष्ठितं चित्तमुत्पादयितव्यं न क्वचित्प्रतिष्ठितं चित्तमुत्पादयि- तव्यं । तत्कस्य हेतो: | यत्प्रतिष्ठितं तदेवाप्रतिष्ठितं । तस्मादेव तथागतो भाषते अप्रतिष्ठितेन बोधिसत्त्वेन दानं दातव्यं । न रूपशब्दगंधरसस्पर्शधर्मप्रतिष्ठितेन दानं दातव्यं {1 ##Cf. 4.##} || अपि तु खलु पुन: सुभूतेबोधिसत्त्वेनैवंरूपो दानपरित्याग: कर्तव्य: सर्वसत्त्वानामर्थाय । तत्कस्य हेतो: | या चैषा सुभूते सत्त्व- संज्ञा सैवासंज्ञा । य एवं ते सर्वसत्त्वास्तथागतेन भाषितास्त एवासत्त्वा: | tatkasya heto: {2 tatkasya heto: ##left out here in Ch. T.##} | भूतवादी सुभूते तथागत: सत्यवादी तथावाद्यनन्यथावादी तथागत: | न वितथवादी तथागत: ॥ अपि तु खलु पुन: सुभूते यस्तथागतेन धर्मोऽभिसंबुद्धो देशितो निध्यातो न तत्र सत्यं न मृषा । तद्यथापि नाम सुभूते पुरुषोऽंधकारप्रविष्टो न किंचिदपि पश्येत् एवं वस्तुपतितो बोधिसत्त्वो द्रष्टव्यो यो वस्तुपतितो दानं परित्यजति । तद्यथापि नाम सुभूते चक्षुष्मान्पुरुष: प्रभातायां रात्रौ सूर्येऽभ्युद्गते नाना- विधानि रूपाणि पश्येत् एवमवस्तुपतितो बोधिसत्त्वो द्रष्टव्यो योऽवस्तुपतितो दानं परित्यजति ॥ अपि तु खलु पुन: सुभूते ये कुलपुत्रा वा कुलदुहितरो वेमं धर्मपर्यायमुद्गृहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति @033 परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति ज्ञातास्ते सुभूते तथागतेन बुद्धज्ञानेन दृष्टास्ते सुभूते तथागतेन बुद्धचक्षुषा बुद्धास्ते तथा- गतेन । सर्वे ते सुभूते सत्त्वा अप्रमेयमसंख्येयं पुण्यस्कंधं प्रसविष्यंति प्रतिग्रहीष्यंति ॥14॥ यश्च खलु पुन: सुभूते स्त्री वा पुरुषो वा पूर्वाह्ण्कालसमये गंगानदीवालुकासमानात्मभावान्परित्यजेत् एवं मध्याह्नकाल- समये गंगानदीवालुकासमानात्मभावान्परित्यजेत् सायाह्नका- लसमये गंगानदीवालुकासमानात्मभावान्यपरित्यजेत्{1 ##From## sAyAhna ##to## parityajet ##left out in Ch. and T. The Chinese and Tibetan texts write## vAlukopama ##instead of## vAlikAsana, ##and the same variation occurs in other Buddhist texts##}anena पर्यायेण बहूनि कल्पकोटिनियुतशतसहस्राण्यात्मभावान्यरित्य- जेत् यश्चेमं धर्मपर्यायं श्रुत्वा न प्रतिक्षिपेत् अयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं । क: पुनर्वादो यो लिखित्वोद्गृह्णीयाङ्कारयेद्वाचयेत्पर्यवाप्नुयात्परेभ्यश्च विस्तरेण सं- प्रकाशयेत् ॥ अपि तु खलु पुन: सुभूते अचिंत्योऽतुल्योऽयं धर्मपर्याय: | अयं च सुभूते धर्मपर्यायस्तथागतेन भाषितोऽग्रयानसंप्रस्थितानां सत्त्वानामर्थाय श्रेष्ठयानसंप्रस्थितानां सत्त्वानामर्थाय {2 ##Cf. 14.##} | ya {3 ya ##deest in J. Ch. T.##) इमं धर्मपर्यायमुद्ग्रहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति ज्ञातास्ते सुभूते तथागतेन बुद्ध- ज्ञानेन दृष्टास्ते सुभूते तथागतेन बुद्धचक्षुषा बुद्धास्ते तथागतेन । @034 सर्वे ते सुभूते सत्त्वा अप्रमेयेण पुण्यस्कंधेन समन्वागता भविष्यंति । अचिंत्येनातुल्येनामाप्येनापरिमाणेन पुण्यस्कंधेन समन्वागता भविष्यंति । सर्वे ते सुभूते सत्त्वा: समांशेन बोधिं धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति । तत्कस्य हेतो: | न हि शक्यं सुभूतेऽयं धर्मपर्यायो हीनाधिमुक्तिकै: सत्त्वै: श्रोतुं नात्मदृष्टिकैर्न सत्त्वदृष्टि- कैर्न जीवदृष्टिकैर्न पुद्गलदृष्टिकै: | नाबोधिसत्त्वप्रतिज्ञै: सत्त्वै: शक्यमयं धर्मपर्याय: श्रोतुं वोद्ग्रहीतुं वा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा । नेदं स्थानं विद्यते ॥ अपि तु खलु पुन: सुभूते यत्र पृथिवीप्रदेश इदं सूत्रं प्रकाश- यिष्यते पूजनीय: स पृथिवीप्रदेशो भविष्यति सदेवमानुषासुरस्य लोकस्य वंदनीय: प्रदक्षिणीयश्च स पृथिवीप्रदेशो भविष्यति चैत्यभूत: स पृथिवीप्रदेशो भविष्यति {1 ##Cf.$ 12.##} ||15|| अपि तु ये ते सुभूते कुलपुत्रा वा कुलदुहितरो वेमानेवंरू- पान्सूत्रांतानुद्ग्रहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति योनिशश्च मनसिकरिष्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति ते परिभूता भविष्यंति सुपरिभूताश्च भविष्यंति । तत्कस्य हेतो: | यानि च तेषां सुभूते सत्त्वानां पौर्वजन्मिकान्यशुभानि कर्माणि कृतान्यपायसंवर्तनीयानि दृष्ट एव धर्म परिभूततया तानि पौर्वज- न्मिकान्यशुभानि कर्माणि क्षपयिष्यंति बुद्धबोधिं चानुप्राप्स्यंति ॥ {2 तत्कस्य हेतो: ##Ch. T. before## अभिज्ञानाम्यहं.)अभिजानाम्यहं सुभूते अतीतेऽध्वन्यसंख्येयै: कल्पैरसंख्ये- यतरैर्दीपंकरस्य तथागतस्यार्हत: सम्यक्संबुद्धस्य परेण पर- @035 तरेण चतुरशीतिबुद्धकोटिनियुतशतसहस्राण्यभूवन्ये मयारागिता आराग्य {1 ##Instead of## ArAgitA ArAgya ##etc. J. has## ArAdhitA ArAdhya ## etc., but## विरागिता:.) न विरागिता: | यच्च मया सुभूते ते बुद्धा भगवंत आरागिता आराग्य न विरागिता यच्च पश्चिमे काले पश्चिमे समये पश्चिमायां सद्धर्मविप्रलोपकाले वर्तमान {2 न इमान् ##deest in J.## ne ya इमान् ##Ch. T.##) इमानेवंरूपान्सूचांतानुद्ग्रहीष्यंति धारयिष्यंति वाचयिष्यंति वाचयिष्यंति पर्य- वाप्स्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति अस्य खलु पुन: सुभूते पुण्यस्कंधस्यांतिकादसौ पौर्वक: पुण्यस्कंध: शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि कोटितमीमपि कोटिशततमीमपि कोटिशतसहस्रतमीमपि कोटिनियुतशतसह- स्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषद- मपि {3 निषदमपि ##Ch. T.## निशामपि ##J.##) यावदौपम्यमपि न क्षमते ॥ सचेत्पुन: सुभूते तेषां कुलपुषाणां कुलदुहितृ#NAM वाहं पुण्य- स्कंधं भाषेयं यावत्ते कुलपुत्रा वा कुलदुहितरो वा तस्मिन्समये पुण्यस्कंधं प्रसविष्यंति प्रतिग्रहीष्यंति उन्मादं सत्त्वा अनुप्राप्रुयु- श्चित्तविक्षेपं वा गच्छेयु: | अपि तु खलु पुन: सुभूते अचिं- त्योऽतुल्योऽयं धर्मपर्यायस्तथागतेन भाषित: | अस्याचिंत्य एव विपाक: प्रतिकांक्षितव्य: ॥16॥ अथ खल्वायुष्मान्सुभूतिर्भगवंतमेतदवोचत् । कथं भगवन्बो- धिसत्त्वयानसंप्रस्थितेन स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यं {4 ##Cf. 2.##) | भगवानाह । इह सुभूते बोधिसत्त्वयानसंप्रस्थितेनैवं @036 चित्तमुत्पादयितव्यं सर्वे सत्त्वा मयानुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्या: | एवं च सत्त्वान्परिनिर्वाप्य न कश्चित्सत्त्व: परिनिर्वापितो भवति । तत्कस्य हेतो: सचेत्सुभूते बोधिसत्त्वस्य सत्त्वसंज्ञा प्रवर्तेत न स बोधिसत्त्व इति वक्तव्य: | जीवसंज्ञा वा यावत्पुद्गलसंज्ञा वा प्रवर्तेत न स बोधिसत्त्व इति वक्तव्य:{1 ##Cf. 3.##} | तत्कस्य हेतो: | नास्ति सुभूते स कश्चिद्धर्मो यो बोधिसत्त्वयान- संप्रस्थितो नाम ॥ तत्किं मन्यसे सुभूते अस्ति स कश्चिद्धर्मो यस्तथागतेन दीपं- करस्य तथागतस्यांतिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्ध: | एवमुक्त आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि नास्ति स भगवन्कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हत: सम्यक्संबुद्धस्यांति- कादनुत्तरां सम्यक्संबोधिमभिसंबुद्ध: | एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् । एवमेतत्सुभूते एवमेतत् नास्ति सुभूते स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हत: सम्यक्सं- बुद्धस्यांतिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्ध: {2 ##Cf. ईओ.##) | सचेत्पुन: सुभूते कश्चिद्धर्मस्तथागतेनाभिसंबुद्धोऽभविष्यत् {3 व्यात् ##Ch. j.##) व्येत् ##j.##) न मां दीपंकरस्तथा- गतो व्याकरिष्यम्ङ्गविष्यसित्वं माणवा{4 मानवा ##j. Deest in Ch.T.##}नागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन्सम्यक्संबुद्ध इति । यस्मात्तर्हि सुभूते तथागतेनार्हता सम्यक्संबुद्धेन नास्ति स कश्चिद्धर्मो योऽनुत्तरां सम्यक्संबोधि- मभिसंबुद्धस्तस्मादहं दीपंकरेण तथागतेन व्याकृतो भविष्यसि @037 त्वं माणवानागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन्सम्यक्सं- बुद्ध: ॥ तत्कस्य हेतोस्तथागत इति सुभूते । भूततथताया {1 तथागताया ##J.##} एतदधिवचनं । तथागत इति सुभूते । अनुत्पादधर्मताया एतदधिवचनं । तथागत इति {2 भगवानिति ##Ch.##} सुभूते । धर्मोच्छेद{3 धर्मोपच्छेद ##T.##)स्यैतदधिवचनं । तथागत इति सुभूते । अत्यं- तानुत्पन्नस्यैतदधिवचनं ॥ तत्कस्य हेतो: | एष सुभूतेऽनुत्पादो य: परमार्थ: | य: कश्चित्सुभूत एवं वदेत्तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधि- रभिसंबुद्धेति स वितथं वदेत् अभ्याचक्षीत मां स सुभूते अस- तोद्गृहीतेन । तत्कस्य हेतो: | नास्ति सुभूते स कश्चिद्धर्मो यस्तथा- गतेनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध: {4 ##Cf. 7: 22.##} | यश्च सुभूते तथागतेन धर्मोऽभिसंबुद्धो देशितो वा तत्र न सत्यं न मृषा । तस्मात्तथागतो भाषते सर्वधर्मा बुद्धधर्मा इति {5 सर्वधर्मा इति ##Ch.## सर्वधर्म इति ##T.## सर्वधर्म बुद्धधर्म इति ##J##.) | तत्कस्य हेतो: | सर्वधर्मा इति सुभूते अधर्मास्तथागतेन भाषिता: | तस्मादुच्यंते सर्वधर्मा बुद्धर्मा इति ॥ तद्यथापि नाम सुभूते पुरुषो भवेदुपेतकायो महाकाय: | आयुष्मान्सुभूतिराह । योऽसौ भगवंस्तथागतेन पुरुषो भाषित उपेतकायो महाकाय इति अकाय: स भगवंस्तथागतेन भाषित: | तेनोच्यत उपेतकायो महाकाय इति {6 ##Cf. 10##.} || भगवानाह । एवमेतत्सुभूते । यो बोधिसत्त्व एवं वदेदहं सत्त्वान्परिनिर्वापयिष्यामीति न स बोधिसत्त्व इति वक्तव्य: | @038 तत्कस्य हेतो: | अस्ति सुभूते स कश्चिद्धर्मो यो बोधिसत्त्वो नाम । सुभूतिराह । नो हीदं भगवन् नास्ति स कश्चिद्धर्मो यो बोधिसत्त्वो नाम । भगवानाह । सत्त्वा: सत्त्वा इति सुभूते असत्त्वास्ते तथागतेन भाषितास्तेनोच्यंते सत्त्वा इति । तस्मात्तथागतो भाषते निरात्मान: सर्वधर्मा {1 निस्सत्त्व सर्वधर्म: ##J.##} निर्जीवा निष्पोषा {2 निष्पोषा ##deest in J.: translated by## kumAragiva. ##See Childers s. v. poriso.##} निष्पुद्गला: सर्वधर्मा इति ॥ य: सुभूते बोधिसत्त्व एवं वदेदहं क्षेत्रव्यूहान्निष्पादयिष्यामीति स वितथं वदेत् {3 सोऽपि तथैव वक्तव्य: ##J.##} | तत्कस्य हेतो: | क्षेत्रव्यूहा क्षेत्रव्यूहा इति सुभूते अव्यूहास्ते तथागतेन भाषिता: | तेनोच्यंते क्षेत्रव्यूहा इति ॥ य: सुभूते बोधिसत्त्वो निरात्मानो धर्मा निरात्मानो धर्मा इत्यधिमुच्यते स तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वो महासत्त्व इत्याख्यात: ॥17॥ भगवानाह । तत्किं मन्यसे सुभूते संविद्यते तथागतस्य मांस- चक्षु: | सुभूतिराह । एवमेतद्भगवन् संविद्यते तथागतस्य मांस- चक्षु: | भगवानाह । तत्किं मन्यसे सुभूते संविद्यते तथागतस्य दिव्यं चक्षु: | सुभूतिराह । एवमेतद्भगवन् संविद्यते तथागतस्य दिव्यं चक्षु: | भगवानाह । तत्किं मन्यसे सुभूते संविद्यते तथा- गतस्य प्रज्ञाचक्षु: | सुभूतिराह । एवमेतद्भगवन् संविद्यते तथागतस्य प्रज्ञाचक्षु: | भगवानाह । तत्किं मन्यसे सुभूते संविद्यते तथागतस्य धर्मचक्षु: | सुभूतिराह । एवमेतद्भगवन् संविद्यते तथागतस्य धर्मचक्षु: | भगवानाह । तत्किं मन्यसे सुभूते @039 संविद्यते तथागतस्य बुद्धचक्षु: | सुभूतिराह । एवमेतद्भगवन्संविद्यते तथागतस्य बुद्धचक्षु: ॥ भगवानाह {1 ##T. inserts## तत्किं मन्यसे सुभूते यावत्यो गंगायां महानद्यां वालुकास्तथागतेन भाषिता: | सुभूतिराह । एवमेतद्भगवं । एवमेतत्सुगत भाषितास्तथागतेन बालुका: | भगवानाह । साधु साधु सुभूते । ##Ch. has only## साधु साधु सुभूते ##after## भगवानाह । ##J. gives a shorter text:## यावत्यो गंगानखां बालिकास्तावनयो गंगानद्यो भवेयु: इति तासु या बालिकास्तावंतश्च लोकधातवो भवेयु:.##} | तत्किं मन्यसे सुभूते यावत्यो गंगायां महानद्यां वालुका अपि नु ता वालुकास्तथागतेन भाषिता: | सुभूतिराह । एवमेतङ्गगवन्नेवमेतत्सुगत भाषितास्तथागतेन वालुका: | भग- वानाह । तत्किं मन्यसे सुभूते यावत्यो गंगायां महानद्यां वालु- कास्तावत्य एव गंगानद्यो भवेयु: तासु या वालुकास्तावंतश्च लोकधातवो भवेयु: कच्चिद्वहवस्ते लोकधातवो भवेयु: | सुभूतिराह । एवमेतद्भगवन्नेवमेतत्सुगत बहवस्ते लोकधातवो भवेयु: | भगवानाह । यावंत: सुभूते तेषु लोकधातुषु सत्त्वास्तेषामहं नानाभावां चित्तधारां प्रजानामि {2 प्रजानीयात् ##Ch.## प्रजानीय: ##J.##} | तत्कस्य हेतो: चित्तधारा चित्तधारेति सुभूते अधारैषा तथागतेन भाषिता । तेनोच्यते चित्तधारेति । तत्कस्य हेतो: | अतीतं सुभूते चित्तं नोपलभ्यते । अनागतं चित्तं nopalabhyate {3 ##T. has## vopalabhyate ##three times, Ch. has## no^, vo^, ##and## no^,} | प्रत्युत्पन्नं चित्तं नोपलभ्यते ॥18॥ तत्किं मन्यसे सुभूते य: कश्चित्कुलपुत्रो वा कुलदुहिता वेमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्यो ‘र्हद्भ्य: सम्यक्संबुद्धेभ्यो दानं दद्यात् {4 ##T. repeats## तत्किं मन्यसे सुभूते.} अपि नु स कुलपुत्रो वा @040 कुलदुहिता वा ततो निदानं bahu {1 ##Ch. and T. use## bahutaraM ##instead of## bahu.##} पुण्यस्कंधं प्रसुनुयात् । सुभू- तिराह । bahu bhagavanbahu sugata {2 ##Ch. and T. insert## sa kulaputro vA कुलदुहिता वा ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयात् ##as in 8.##} | भगवानाह । एवमेतत्सुभूते एवमेतत् बहु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं {3 ##Ch. and T. insert## बहुतरं.}पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं । तत्कस्य हेतो: | पुण्य- स्कंध: पुण्यस्कंध इति सुभूते अस्कंध: स तथागतेन भाषित: | तेनोच्यते पुण्यस्कंध इति । सचेत्पुन: सुभूते पुण्यस्कंधोऽभविष्यन्न{4 भविष्यति ##T. Ch.## भविष्येत् ##J.##} तथागतोऽभाषिष्यत् {5 भाविष्यत् ##T. Ch.## भाविष्येत् ##J.##} पुण्यस्कंध: पुण्यस्कंध इति ॥19॥ तत्किं मन्यसे सुभूते रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्य: | सुभूतिराह । नो हीदं भगवन् न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्य: | तत्कस्य हेतो: | रूपकायपरिनिष्पत्ती रूपकायपरिनि- ष्पत्तिरिति भगवन् अपरिनिष्पत्तिरेषा तथागतेन भाषिता । तेनोच्यते रूपकायपरिनिष्पत्तिरिति ॥ भगवानाह । तत्किं मन्यसे सुभूते लक्षणसंपदा तथागतो द्रष्ट- ष्य: | सुभूतिराह। नो हीदं भगवन् न लक्षणसंपदा तथागतो द्रष्टव्य: | तत्कस्य हेतो: | यैषा bhagavaM^llakSaNasaMpattathAgatena भाषिता अलक्षण- संपदेषा तथागतेन भाषिता । तेनोच्यते लक्षणसंपदिति {6 ##Cf. 5; 13; 25.##} ||20|| भगवानाह । तत्किं मन्यसे सुभूते अपि नु तथागतस्यैवं भवति मया dharmo dezita iti | {7 ##Instead of## सुभूतिराह ##तो## य: सुभूते, ##J. हस्## न खलु पुन एवं द्रष्टव्यं यो मां सुभूते.}सुभूतिराह । नो हीदं भगवन् तथा- गतस्यैवं भवति मया धर्मो देशित इति । भगवानाह । य: सुभूते @041 एवं वदेत्तथागतेन धर्मो देशित इति स वितथं वदेत् अभ्याचक्षीत मां स सुभूतेऽसतोद्गृहीतेन । तत्कस्य हेतो: धर्मदेशना धर्मदेशनेति सुभूते नास्ति स कश्चिद्धर्मो यो धर्मदेशना नामोपलभ्यते ॥ एवमुक्त आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । अस्ति भगवन्के- चित्सत्त्वा भविष्यंत्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां सद्धर्मविप्रलोपे वर्तमाने य इमानेवंरू- पान्धर्माञ्श्रुत्वाभिश्रद्धास्यंति । भगवानाह । न ते सुभूते सत्त्वा नासत्त्वा: | तत्कस्य हेतो: | सत्त्वा: सत्त्वा इति सुभूते सर्वे ते सुभूते असत्त्वास्तथागतेन भाषिता: | तेनोच्यंते सत्त्वा इति ॥21॥ तत्किं मन्यसे सुभूते अपि न्वस्ति स कश्चिद्धर्मो यस्तथागतेना- नुत्तरां सम्यक्संबोधिमभिसंबुद्ध: {1 ##Cf. 7; 17.##} | आयुष्मान्सुभूतिराह । नो हीदं भगवन् नास्ति स भगवन्कश्चिद्धर्मो यस्तथागतेनानुत्तरां सम्यक्सं- बोधिमभिसंबुद्ध: | भगवानाह । एवमेतत्सुभूते एवमेतत् अणुरपि तत्र धर्मो न संविद्यते नोपलभ्यते । तेनोच्यतेऽनुत्तरा सम्यक्सं- बोधिरिति ॥22॥ अपि तु खलु पुन: सुभूते सम: स धर्मो न तत्र कश्चिद्विषम: | तेनोच्यतेऽनुत्तरा सम्यक्संबोधिरिति । निरात्मत्वेन नि:सत्त्वत्वेन निर्जीवत्वेन निष्पुद्गलत्वेन समा सानुत्तरा सम्यक्संबोधि: सर्वै: कुशलैर्धर्मैरभिसंबुध्यते । तत्कस्य हेतो: | कुशला धर्मा: कुशला धर्मा इति सुभूते अधर्माश्चैव ते तथागतेन भाषिता: | तेनोच्यंते कुशला धर्मा इति ॥23॥ @042 यश्च खलु पुन: सुभूते स्त्री वा पुरुषो वा यावंतस्त्रिसाहस्र- महासाहस्रे लोकधातौ सुमेरव: पर्वतराजानस्तावतो राशीन्स- प्रानां रत्नानामभिसंहृत्य तथागतेभ्योऽर्हद्म: सम्यक्संबुद्धेभ्यो दानं दद्यात् यश्च कुलपुत्रो वा कुलदुहिता वेत: प्रज्ञापारमिताया धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेदस्य सुभूते पुण्यस्कंधस्यासौ पौर्वक: पुण्यस्कंध: शततमीमपि कलां नोपैति यावदुपनिषदमपि न क्षमते {1 ##Cf. 16.##} ||24|| तत्किं मन्यसे सुभूते अपि नु तथागतस्यैवं भवति मया सत्त्वा: परिमोचिता इति । न खलु पुन: सुभूत एवं द्रष्टव्यं । तत्कस्य हेतो: | नास्ति सुभूते कश्चित्सत्त्वो यस्तथागतेन परिमोचित: | यदि पुन: सुभूते कश्चित्सत्त्वोऽभविष्यद्यस्तथागतेन परिमोचित: स्यात् स एव तथागतस्यात्मग्राहोऽभविष्यासत्त्वग्राहो जीवग्राह: पुद्गलया- होऽभविष्यत् । आत्मग्राह इति सुभूते अग्राह एव तथागतेन भाषित: | स च वालपृथग्जनैरुद्गृहीत: | बालपृथग्जना इति सुभूते अजना एव ते तथागतेन भाषिता: | तेनोच्यंते बाल- पृथग्जना इति ॥25॥ तत्किं मन्यसे सुभूते लक्षणसंपदा तथागतो द्रष्टव्य: | सुभूति- राह । नो हीदं भगवन् । यथाहं भगवतो भाषितस्यार्थमाजानामि न लक्षणसंपदा तथागतो द्रष्टव्य: {2 ##Cf. 5; 13; 20.##} | भगवानाह । साधु साधु सुभूते एवमेतत्सुभूते एवमेतद्यथा वदसि । न लक्षणसंपदा तथागतो द्रष्टव्य: | तत्कस्य हेतो: | सचेत्पुन: सुभूते लक्षणसंपदा @043 तथागतो द्रष्टव्योऽभविष्यद्राजापि चक्रवर्ती तथागतोऽभविष्यत् । तस्मान्न लक्षणसंपदा तथागतो द्रष्टव्य: | आयुष्मान्सुभूतिर्भग- वंतमेतदवोचत् । यथाहं भगवतो भाषितस्यार्थमाजानामि न लक्षणसंपदा तथागतो द्रष्टव्य: | अथ खलु भगवांस्तस्यां वेला- यामिमे गाथे अभाषत । ये मां रूपेण चाद्राक्षुर्ये मां घोषेण चान्वगु: {1 चन्वयु: ##J.## चान्वयो ##Ch.## चान्वयोत् ##T.##} | मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यंति ते जना: ॥1॥ धर्मतो बुद्धो द्रष्टव्यो धर्मकाया हि नायका: | धर्मता च न {2 च न ##J.## चास्य ##Ch. T.##} विज्ञेया न सा {3 सा ##J.## स ##Ch. T.##} शक्या {4 शक्यं ##J.## शक्या ##Ch. T.##} विजानितुं {5 क्ञनिहुं ##J. T. See Childers s.v.ganati.##} ||2||26|| तत्किं मन्यसे सुभूते लक्षणसंपदा तथागतेनानुत्तरा सम्यक्सं- बोधिरभिसंबुद्धा । न खलु पुनस्ते सुभूत एवं द्रष्टव्यं । तत्कस्य हेतो: | न हि सुभूते लक्षणसंपदा तथागतेनानुत्तरा सम्यक्संबो- धिरभिसंबुद्धा स्यात् । न खलु पुनस्ते सुभूते कश्चिदेवं वदेत् बोधिसत्त्वयानसंप्रस्थितै: कस्यचिद्धर्मस्य विनाश: प्रज्ञप्त उच्छेदो वेति । न खलु पुनस्ते सुभूत एवं द्रष्टव्यं । तत्कस्य हेतो: | न बोधिसत्त्वयानसंप्रस्थितै: कस्यचिद्धर्मस्य विनाश: प्रज्ञप्तो नोच्छेद: ॥27॥ यश्च खलु पुन: सुभूते कुलपुत्रो वा कुलदुहिता वा गंगानदी- vAlukAsamAM^llokadhAtUnsaptaratnaparipUrNaM कृत्वा तथागतेभ्योऽर्हद्म: सम्यक्संबुद्धेभ्यो दानं दद्याद्यश्च बोधिसत्त्वो निरात्मकेष्वनुत्पत्ति- @044 केषु धर्मेषु क्षांतिं प्रतिलभते अयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसवेदप्रमेयमसंख्येयं । न खलु पुन: सुभूते बोधिसत्त्वेन महासत्त्वेन पुण्यस्कंध: परिग्रहीतव्य: | आयुष्मान्सुभूतिराह । ननु भगवन् {1 भगवन्न ##T.## भगवं ##Ch.## न नु भगवं ##J.##} बोधिसत्त्वेन पुण्यस्कंध: परिग्रहीतव्य: | भगवानाह । परिग्रहीतव्य: सुभूते नो ग्रहीतव्य: {2 तोद्गृहीतव्य: ##J.## नोद्गृहीतव्य: ##Ch.## नो गृहीतव्य: ##T.##} | तेनोच्यते परिग्रहीतव्य इति ॥28॥ अपि तु खलु पुन: सुभूते य: कश्चिदेवं वदेत्तथागतो गच्छति वागच्छति वा तिष्ठति वा निषीदति वा शय्यां वा कल्पयति न मे सुभूते भाषितस्यार्थमाजानाति । तत्कस्य हेतो: | तथागत इति सुभूत उच्यते न क्वचिद्गतो न कुतश्चि{3 न क्वचिच्चिदा ##T.##}दांगत: | तेनोच्यते तथागतोऽर्हन्सम्यक्संबुद्ध इति ॥29॥ यश्च खलु पुन: सुभूते कुलपुत्रो वा कुलदुहिता वा यावंति त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरजांसि तावतां लोकधा- तूनामेवंरूपं मषिं {4 एवंरूपमपि भाग कुर्यत् ##T. Ch.## एवंरूपं मषीं कुर्यत् ##J.##} कुर्यात् यावदेवमसंख्येयेन वीर्येण तद्यथापि नाम परमाणुसंचय: तत्किं मन्यसे सुभूते अपि नु बहु: स परमाणुसंचयो भवेत् । सुभूतिराह । एवमेतद्भगवन्नेवमेतत्सुगत । बहु: स परमाणुसंचयो भवेत् । तत्कस्य हेतो: | सचेद्भगवन्बहु: परमाणुसंचयोऽभविष्यत् न भगवानवक्ष्यत्परमाणुसंचय इति । तत्कस्य हेतो: | योऽसौ भगवन्परमाणुसंचयस्तथागतेन भाषित: असंचय: स तथागतेन भाषित: | तेनोच्यते परमाणुसंचय इति ॥ @045 यश्च तथागतेन भाषितस्त्रिसाहस्रमहासाहस्रो लोकधातुरिति अधातु: स तथागतेन भाषित: | तेनोच्यते त्रिसाहस्रमहासाहस्रो लोकधातुरिति । तत्कस्य हेतो: | सचेद्भगवन् लोकधातुरभविष्यत् स एव पिंडग्राहोऽभविष्यत् यश्चैव पिंडग्राहस्तथागतेन भाषित: अग्राह: स तथागतेन भाषित: | तेनोच्यते पिंडग्राह इति । भगवानाह । पिंडग्राहश्चैव सुभूते अव्यवहारोऽनभिलप्य: | न स धर्मो नाधर्म: | स च बालपृथग्जनैरुद्गृहीत: ॥30॥ tatkasya heto: | {1 tatkasya heto: ##before## yo hi ##deest in J.##} yo hi कश्चित्सुभूत एवं वदेदात्मदृष्टिस्तथागतेन भाषिता सत्त्वदृष्टिर्जीवदृष्टि: पुद्गलदृष्टिस्तथागतेन भाषिता अपि नु स सुभूते सम्यग्वदमानो वदेत् । सुभूतिराह । नो हीदं भगवन्नो हीदं सुगत न सम्यग्वदमानो वदेत् । तत्कस्य हेतो: | या सा भग- वन्नात्मदृष्टिस्तथागतेन भाषिता अदृष्टि: सा तथागतेन भाषिता । तेनोच्यत आत्मदृष्टिरिति ॥ भगवानाह । एवं हि सुभूते बोधिसत्त्वयानसंप्रस्थितेन सर्वधर्मा ज्ञातव्या द्रष्टव्या अधिमोक्तव्या: | तथा च ज्ञातव्या द्रष्टव्या अधि- मोक्तव्या यथा न धर्मसंज्ञायामपि प्रत्युपतिष्ठेन्नाधर्मसंज्ञायां । तत्कस्य हेतो: | धर्मसंज्ञा धर्मसंज्ञेति सुभूते असंज्ञैषा तथागतेन भाषिता । तेनोच्यते धर्मसंज्ञेति ॥31॥ यश्च खलु पुन: सुभूते बोधिसत्त्वो महासत्त्वोऽप्रमेयानसंख्ये- yAM^llokadhAtUnsaptaratnaparipUrNaM कृत्वा तथागतेभ्योऽर्हद्म: सम्यक्सं- बुद्धेभ्यो दानं दद्याद्यश्च कुलपुत्रो वा कुलदुहिता वेत: प्रज्ञापार- @046 मिताया धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य धारयेद्दे- शयेद्वाचयेत्पर्यवाप्नुयात्परेभ्यश्च विस्तरेण संप्रकाशयेदयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं । कथं च संप्रकाशयेत् {1 संप्रकाश तद्यथाकाशे ##T. The Japanese text varies considerably, but it may represent the original reading, vis.## कथं च संप्रकाशयेत् यथा न प्रकाशयेत् तेनोच्यते संप्रकाशयेत् । तरका तिमिरं दीपो मायावस्यायबुद्बुदा सुपिनं विद्यदभ्रं च पस्येदेवं हि संस्कृत इति ॥}| तद्यथाकाशे {2 यथाकाशे ##Ch.##} तारका तिमिरं{3 रिमिरं ##Ch. T.##} दीपो मायावश्या{4 मायावश्यय ##Ch. T.##}यंबुद्बुदं । स्वप्नं च विद्युदभ्रं च एवं द्रष्टव्यं संस्कृतं {5 ##It would be easy to restore the metre by reading## pazyedevaM hi saMskRtaM, ##but Buddhist poets do not obey the ordinary rules of metre, of rather their rules of quantity in pronunciation differ from those of later grammarians. Svapna, `dream,’ is used as a neuter, like the Pali supinam.##} || तथा प्रकाशयेत् तेनोच्यते संप्रकाशयेदिति ॥ इदमवोचद्भगवानात्तमना: | स्थविरसुभूतिस्ते च भिक्षुभि- क्षुण्युपासकोपासिकास्ते च बोधिसत्त्वा: {6 ते च बोधिसत्त्वा ##deest in J.##} सदेवमानुषासुरगंधर्वश्च लोको भगवतो भाषितमभ्यनंदन्निति ॥32॥ ॥ आर्यवज्रच्छेदिका भगवती प्रज्ञापारमिता समाप्ता ॥ {7 वज्रच्छेदिकाप्रज्ञावारमिता (सु) त्रं : समाप्तं ##J.##}